क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुणत्तु
क्षुन्ताम् / क्षुन्त्ताम्
क्षुन्दन्तु
मध्यम
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुन्धि / क्षुन्द्धि
क्षुन्तम् / क्षुन्त्तम्
क्षुन्त / क्षुन्त्त
उत्तम
क्षुणदानि
क्षुणदाव
क्षुणदाम