क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षुदत् / अक्षुदद् / अक्षौत्सीत् / अक्षौत्सीद्
अक्षुदताम् / अक्षौत्ताम्
अक्षुदन् / अक्षौत्सुः
मध्यम
अक्षुदः / अक्षौत्सीः
अक्षुदतम् / अक्षौत्तम्
अक्षुदत / अक्षौत्त
उत्तम
अक्षुदम् / अक्षौत्सम्
अक्षुदाव / अक्षौत्स्व
अक्षुदाम / अक्षौत्स्म