क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षुणत्ति
क्षुन्तः / क्षुन्त्तः
क्षुन्दन्ति
मध्यम
क्षुणत्सि
क्षुन्थः / क्षुन्त्थः
क्षुन्थ / क्षुन्त्थ
उत्तम
क्षुणद्मि
क्षुन्द्वः
क्षुन्द्मः