क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षीयताम्
क्षीयेताम्
क्षीयन्ताम्
मध्यम
क्षीयस्व
क्षीयेथाम्
क्षीयध्वम्
उत्तम
क्षीयै
क्षीयावहै
क्षीयामहै