क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षायिता / क्षयिता
क्षायितारौ / क्षयितारौ
क्षायितारः / क्षयितारः
मध्यम
क्षायितासे / क्षयितासे
क्षायितासाथे / क्षयितासाथे
क्षायिताध्वे / क्षयिताध्वे
उत्तम
क्षायिताहे / क्षयिताहे
क्षायितास्वहे / क्षयितास्वहे
क्षायितास्महे / क्षयितास्महे