क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षयिष्यति
क्षयिष्यतः
क्षयिष्यन्ति
मध्यम
क्षयिष्यसि
क्षयिष्यथः
क्षयिष्यथ
उत्तम
क्षयिष्यामि
क्षयिष्यावः
क्षयिष्यामः