क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षयिष्यत् / अक्षयिष्यद्
अक्षयिष्यताम्
अक्षयिष्यन्
मध्यम
अक्षयिष्यः
अक्षयिष्यतम्
अक्षयिष्यत
उत्तम
अक्षयिष्यम्
अक्षयिष्याव
अक्षयिष्याम