क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षायिष्यते / क्षेष्यते
क्षायिष्येते / क्षेष्येते
क्षायिष्यन्ते / क्षेष्यन्ते
मध्यम
क्षायिष्यसे / क्षेष्यसे
क्षायिष्येथे / क्षेष्येथे
क्षायिष्यध्वे / क्षेष्यध्वे
उत्तम
क्षायिष्ये / क्षेष्ये
क्षायिष्यावहे / क्षेष्यावहे
क्षायिष्यामहे / क्षेष्यामहे