क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षायिष्यत / अक्षेष्यत
अक्षायिष्येताम् / अक्षेष्येताम्
अक्षायिष्यन्त / अक्षेष्यन्त
मध्यम
अक्षायिष्यथाः / अक्षेष्यथाः
अक्षायिष्येथाम् / अक्षेष्येथाम्
अक्षायिष्यध्वम् / अक्षेष्यध्वम्
उत्तम
अक्षायिष्ये / अक्षेष्ये
अक्षायिष्यावहि / अक्षेष्यावहि
अक्षायिष्यामहि / अक्षेष्यामहि