क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षायिता / क्षेता
क्षायितारौ / क्षेतारौ
क्षायितारः / क्षेतारः
मध्यम
क्षायितासे / क्षेतासे
क्षायितासाथे / क्षेतासाथे
क्षायिताध्वे / क्षेताध्वे
उत्तम
क्षायिताहे / क्षेताहे
क्षायितास्वहे / क्षेतास्वहे
क्षायितास्महे / क्षेतास्महे