क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षायिषीष्ट / क्षेषीष्ट
क्षायिषीयास्ताम् / क्षेषीयास्ताम्
क्षायिषीरन् / क्षेषीरन्
मध्यम
क्षायिषीष्ठाः / क्षेषीष्ठाः
क्षायिषीयास्थाम् / क्षेषीयास्थाम्
क्षायिषीढ्वम् / क्षायिषीध्वम् / क्षेषीढ्वम्
उत्तम
क्षायिषीय / क्षेषीय
क्षायिषीवहि / क्षेषीवहि
क्षायिषीमहि / क्षेषीमहि