क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षियेत् / क्षियेद्
क्षियेताम्
क्षियेयुः
मध्यम
क्षियेः
क्षियेतम्
क्षियेत
उत्तम
क्षियेयम्
क्षियेव
क्षियेम