क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्षाय
चिक्षियतुः
चिक्षियुः
मध्यम
चिक्षयिथ / चिक्षेथ
चिक्षियथुः
चिक्षिय
उत्तम
चिक्षय / चिक्षाय
चिक्षियिव
चिक्षियिम