क्षि धातुरूपाणि - क्षि निवासगत्योः - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षीयात् / क्षीयाद्
क्षीयास्ताम्
क्षीयासुः
मध्यम
क्षीयाः
क्षीयास्तम्
क्षीयास्त
उत्तम
क्षीयासम्
क्षीयास्व
क्षीयास्म