क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षप्येत / क्षाप्येत
क्षप्येयाताम् / क्षाप्येयाताम्
क्षप्येरन् / क्षाप्येरन्
मध्यम
क्षप्येथाः / क्षाप्येथाः
क्षप्येयाथाम् / क्षाप्येयाथाम्
क्षप्येध्वम् / क्षाप्येध्वम्
उत्तम
क्षप्येय / क्षाप्येय
क्षप्येवहि / क्षाप्येवहि
क्षप्येमहि / क्षाप्येमहि