क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षप्यताम् / क्षाप्यताम्
क्षप्येताम् / क्षाप्येताम्
क्षप्यन्ताम् / क्षाप्यन्ताम्
मध्यम
क्षप्यस्व / क्षाप्यस्व
क्षप्येथाम् / क्षाप्येथाम्
क्षप्यध्वम् / क्षाप्यध्वम्
उत्तम
क्षप्यै / क्षाप्यै
क्षप्यावहै / क्षाप्यावहै
क्षप्यामहै / क्षाप्यामहै