क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षापिष्यते / क्षपिष्यते / क्षपयिष्यते / क्षापयिष्यते
क्षापिष्येते / क्षपिष्येते / क्षपयिष्येते / क्षापयिष्येते
क्षापिष्यन्ते / क्षपिष्यन्ते / क्षपयिष्यन्ते / क्षापयिष्यन्ते
मध्यम
क्षापिष्यसे / क्षपिष्यसे / क्षपयिष्यसे / क्षापयिष्यसे
क्षापिष्येथे / क्षपिष्येथे / क्षपयिष्येथे / क्षापयिष्येथे
क्षापिष्यध्वे / क्षपिष्यध्वे / क्षपयिष्यध्वे / क्षापयिष्यध्वे
उत्तम
क्षापिष्ये / क्षपिष्ये / क्षपयिष्ये / क्षापयिष्ये
क्षापिष्यावहे / क्षपिष्यावहे / क्षपयिष्यावहे / क्षापयिष्यावहे
क्षापिष्यामहे / क्षपिष्यामहे / क्षपयिष्यामहे / क्षापयिष्यामहे