क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षापिता / क्षपिता / क्षपयिता / क्षापयिता
क्षापितारौ / क्षपितारौ / क्षपयितारौ / क्षापयितारौ
क्षापितारः / क्षपितारः / क्षपयितारः / क्षापयितारः
मध्यम
क्षापितासे / क्षपितासे / क्षपयितासे / क्षापयितासे
क्षापितासाथे / क्षपितासाथे / क्षपयितासाथे / क्षापयितासाथे
क्षापिताध्वे / क्षपिताध्वे / क्षपयिताध्वे / क्षापयिताध्वे
उत्तम
क्षापिताहे / क्षपिताहे / क्षपयिताहे / क्षापयिताहे
क्षापितास्वहे / क्षपितास्वहे / क्षपयितास्वहे / क्षापयितास्वहे
क्षापितास्महे / क्षपितास्महे / क्षपयितास्महे / क्षापयितास्महे