क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षप्यते / क्षाप्यते
क्षप्येते / क्षाप्येते
क्षप्यन्ते / क्षाप्यन्ते
मध्यम
क्षप्यसे / क्षाप्यसे
क्षप्येथे / क्षाप्येथे
क्षप्यध्वे / क्षाप्यध्वे
उत्तम
क्षप्ये / क्षाप्ये
क्षप्यावहे / क्षाप्यावहे
क्षप्यामहे / क्षाप्यामहे