क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षापिषीष्ट / क्षपिषीष्ट / क्षपयिषीष्ट / क्षापयिषीष्ट
क्षापिषीयास्ताम् / क्षपिषीयास्ताम् / क्षपयिषीयास्ताम् / क्षापयिषीयास्ताम्
क्षापिषीरन् / क्षपिषीरन् / क्षपयिषीरन् / क्षापयिषीरन्
मध्यम
क्षापिषीष्ठाः / क्षपिषीष्ठाः / क्षपयिषीष्ठाः / क्षापयिषीष्ठाः
क्षापिषीयास्थाम् / क्षपिषीयास्थाम् / क्षपयिषीयास्थाम् / क्षापयिषीयास्थाम्
क्षापिषीध्वम् / क्षपिषीध्वम् / क्षपयिषीढ्वम् / क्षपयिषीध्वम् / क्षापयिषीढ्वम् / क्षापयिषीध्वम्
उत्तम
क्षापिषीय / क्षपिषीय / क्षपयिषीय / क्षापयिषीय
क्षापिषीवहि / क्षपिषीवहि / क्षपयिषीवहि / क्षापयिषीवहि
क्षापिषीमहि / क्षपिषीमहि / क्षपयिषीमहि / क्षापयिषीमहि