क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षपयति / क्षापयति
क्षपयतः / क्षापयतः
क्षपयन्ति / क्षापयन्ति
मध्यम
क्षपयसि / क्षापयसि
क्षपयथः / क्षापयथः
क्षपयथ / क्षापयथ
उत्तम
क्षपयामि / क्षापयामि
क्षपयावः / क्षापयावः
क्षपयामः / क्षापयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षपयाञ्चकार / क्षपयांचकार / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकार / क्षापयांचकार / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चक्रतुः / क्षपयांचक्रतुः / क्षपयाम्बभूवतुः / क्षपयांबभूवतुः / क्षपयामासतुः / क्षापयाञ्चक्रतुः / क्षापयांचक्रतुः / क्षापयाम्बभूवतुः / क्षापयांबभूवतुः / क्षापयामासतुः
क्षपयाञ्चक्रुः / क्षपयांचक्रुः / क्षपयाम्बभूवुः / क्षपयांबभूवुः / क्षपयामासुः / क्षापयाञ्चक्रुः / क्षापयांचक्रुः / क्षापयाम्बभूवुः / क्षापयांबभूवुः / क्षापयामासुः
मध्यम
क्षपयाञ्चकर्थ / क्षपयांचकर्थ / क्षपयाम्बभूविथ / क्षपयांबभूविथ / क्षपयामासिथ / क्षापयाञ्चकर्थ / क्षापयांचकर्थ / क्षापयाम्बभूविथ / क्षापयांबभूविथ / क्षापयामासिथ
क्षपयाञ्चक्रथुः / क्षपयांचक्रथुः / क्षपयाम्बभूवथुः / क्षपयांबभूवथुः / क्षपयामासथुः / क्षापयाञ्चक्रथुः / क्षापयांचक्रथुः / क्षापयाम्बभूवथुः / क्षापयांबभूवथुः / क्षापयामासथुः
क्षपयाञ्चक्र / क्षपयांचक्र / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्र / क्षापयांचक्र / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
उत्तम
क्षपयाञ्चकर / क्षपयांचकर / क्षपयाञ्चकार / क्षपयांचकार / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकर / क्षापयांचकर / क्षापयाञ्चकार / क्षापयांचकार / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चकृव / क्षपयांचकृव / क्षपयाम्बभूविव / क्षपयांबभूविव / क्षपयामासिव / क्षापयाञ्चकृव / क्षापयांचकृव / क्षापयाम्बभूविव / क्षापयांबभूविव / क्षापयामासिव
क्षपयाञ्चकृम / क्षपयांचकृम / क्षपयाम्बभूविम / क्षपयांबभूविम / क्षपयामासिम / क्षापयाञ्चकृम / क्षापयांचकृम / क्षापयाम्बभूविम / क्षापयांबभूविम / क्षापयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षपयिता / क्षापयिता
क्षपयितारौ / क्षापयितारौ
क्षपयितारः / क्षापयितारः
मध्यम
क्षपयितासि / क्षापयितासि
क्षपयितास्थः / क्षापयितास्थः
क्षपयितास्थ / क्षापयितास्थ
उत्तम
क्षपयितास्मि / क्षापयितास्मि
क्षपयितास्वः / क्षापयितास्वः
क्षपयितास्मः / क्षापयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षपयिष्यति / क्षापयिष्यति
क्षपयिष्यतः / क्षापयिष्यतः
क्षपयिष्यन्ति / क्षापयिष्यन्ति
मध्यम
क्षपयिष्यसि / क्षापयिष्यसि
क्षपयिष्यथः / क्षापयिष्यथः
क्षपयिष्यथ / क्षापयिष्यथ
उत्तम
क्षपयिष्यामि / क्षापयिष्यामि
क्षपयिष्यावः / क्षापयिष्यावः
क्षपयिष्यामः / क्षापयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षपयतात् / क्षपयताद् / क्षपयतु / क्षापयतात् / क्षापयताद् / क्षापयतु
क्षपयताम् / क्षापयताम्
क्षपयन्तु / क्षापयन्तु
मध्यम
क्षपयतात् / क्षपयताद् / क्षपय / क्षापयतात् / क्षापयताद् / क्षापय
क्षपयतम् / क्षापयतम्
क्षपयत / क्षापयत
उत्तम
क्षपयाणि / क्षापयाणि
क्षपयाव / क्षापयाव
क्षपयाम / क्षापयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षपयत् / अक्षपयद् / अक्षापयत् / अक्षापयद्
अक्षपयताम् / अक्षापयताम्
अक्षपयन् / अक्षापयन्
मध्यम
अक्षपयः / अक्षापयः
अक्षपयतम् / अक्षापयतम्
अक्षपयत / अक्षापयत
उत्तम
अक्षपयम् / अक्षापयम्
अक्षपयाव / अक्षापयाव
अक्षपयाम / अक्षापयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षपयेत् / क्षपयेद् / क्षापयेत् / क्षापयेद्
क्षपयेताम् / क्षापयेताम्
क्षपयेयुः / क्षापयेयुः
मध्यम
क्षपयेः / क्षापयेः
क्षपयेतम् / क्षापयेतम्
क्षपयेत / क्षापयेत
उत्तम
क्षपयेयम् / क्षापयेयम्
क्षपयेव / क्षापयेव
क्षपयेम / क्षापयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षप्यात् / क्षप्याद् / क्षाप्यात् / क्षाप्याद्
क्षप्यास्ताम् / क्षाप्यास्ताम्
क्षप्यासुः / क्षाप्यासुः
मध्यम
क्षप्याः / क्षाप्याः
क्षप्यास्तम् / क्षाप्यास्तम्
क्षप्यास्त / क्षाप्यास्त
उत्तम
क्षप्यासम् / क्षाप्यासम्
क्षप्यास्व / क्षाप्यास्व
क्षप्यास्म / क्षाप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्षपत् / अचिक्षपद्
अचिक्षपताम्
अचिक्षपन्
मध्यम
अचिक्षपः
अचिक्षपतम्
अचिक्षपत
उत्तम
अचिक्षपम्
अचिक्षपाव
अचिक्षपाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षपयिष्यत् / अक्षपयिष्यद् / अक्षापयिष्यत् / अक्षापयिष्यद्
अक्षपयिष्यताम् / अक्षापयिष्यताम्
अक्षपयिष्यन् / अक्षापयिष्यन्
मध्यम
अक्षपयिष्यः / अक्षापयिष्यः
अक्षपयिष्यतम् / अक्षापयिष्यतम्
अक्षपयिष्यत / अक्षापयिष्यत
उत्तम
अक्षपयिष्यम् / अक्षापयिष्यम्
अक्षपयिष्याव / अक्षापयिष्याव
अक्षपयिष्याम / अक्षापयिष्याम