क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षपयेत् / क्षपयेद् / क्षापयेत् / क्षापयेद्
क्षपयेताम् / क्षापयेताम्
क्षपयेयुः / क्षापयेयुः
मध्यम
क्षपयेः / क्षापयेः
क्षपयेतम् / क्षापयेतम्
क्षपयेत / क्षापयेत
उत्तम
क्षपयेयम् / क्षापयेयम्
क्षपयेव / क्षापयेव
क्षपयेम / क्षापयेम