क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षपयेत / क्षापयेत
क्षपयेयाताम् / क्षापयेयाताम्
क्षपयेरन् / क्षापयेरन्
मध्यम
क्षपयेथाः / क्षापयेथाः
क्षपयेयाथाम् / क्षापयेयाथाम्
क्षपयेध्वम् / क्षापयेध्वम्
उत्तम
क्षपयेय / क्षापयेय
क्षपयेवहि / क्षापयेवहि
क्षपयेमहि / क्षापयेमहि