क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षपयतात् / क्षपयताद् / क्षपयतु / क्षापयतात् / क्षापयताद् / क्षापयतु
क्षपयताम् / क्षापयताम्
क्षपयन्तु / क्षापयन्तु
मध्यम
क्षपयतात् / क्षपयताद् / क्षपय / क्षापयतात् / क्षापयताद् / क्षापय
क्षपयतम् / क्षापयतम्
क्षपयत / क्षापयत
उत्तम
क्षपयाणि / क्षापयाणि
क्षपयाव / क्षापयाव
क्षपयाम / क्षापयाम