क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षपयिष्यत् / अक्षपयिष्यद् / अक्षापयिष्यत् / अक्षापयिष्यद्
अक्षपयिष्यताम् / अक्षापयिष्यताम्
अक्षपयिष्यन् / अक्षापयिष्यन्
मध्यम
अक्षपयिष्यः / अक्षापयिष्यः
अक्षपयिष्यतम् / अक्षापयिष्यतम्
अक्षपयिष्यत / अक्षापयिष्यत
उत्तम
अक्षपयिष्यम् / अक्षापयिष्यम्
अक्षपयिष्याव / अक्षापयिष्याव
अक्षपयिष्याम / अक्षापयिष्याम