क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षपयाञ्चकार / क्षपयांचकार / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकार / क्षापयांचकार / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चक्रतुः / क्षपयांचक्रतुः / क्षपयाम्बभूवतुः / क्षपयांबभूवतुः / क्षपयामासतुः / क्षापयाञ्चक्रतुः / क्षापयांचक्रतुः / क्षापयाम्बभूवतुः / क्षापयांबभूवतुः / क्षापयामासतुः
क्षपयाञ्चक्रुः / क्षपयांचक्रुः / क्षपयाम्बभूवुः / क्षपयांबभूवुः / क्षपयामासुः / क्षापयाञ्चक्रुः / क्षापयांचक्रुः / क्षापयाम्बभूवुः / क्षापयांबभूवुः / क्षापयामासुः
मध्यम
क्षपयाञ्चकर्थ / क्षपयांचकर्थ / क्षपयाम्बभूविथ / क्षपयांबभूविथ / क्षपयामासिथ / क्षापयाञ्चकर्थ / क्षापयांचकर्थ / क्षापयाम्बभूविथ / क्षापयांबभूविथ / क्षापयामासिथ
क्षपयाञ्चक्रथुः / क्षपयांचक्रथुः / क्षपयाम्बभूवथुः / क्षपयांबभूवथुः / क्षपयामासथुः / क्षापयाञ्चक्रथुः / क्षापयांचक्रथुः / क्षापयाम्बभूवथुः / क्षापयांबभूवथुः / क्षापयामासथुः
क्षपयाञ्चक्र / क्षपयांचक्र / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्र / क्षापयांचक्र / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
उत्तम
क्षपयाञ्चकर / क्षपयांचकर / क्षपयाञ्चकार / क्षपयांचकार / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकर / क्षापयांचकर / क्षापयाञ्चकार / क्षापयांचकार / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चकृव / क्षपयांचकृव / क्षपयाम्बभूविव / क्षपयांबभूविव / क्षपयामासिव / क्षापयाञ्चकृव / क्षापयांचकृव / क्षापयाम्बभूविव / क्षापयांबभूविव / क्षापयामासिव
क्षपयाञ्चकृम / क्षपयांचकृम / क्षपयाम्बभूविम / क्षपयांबभूविम / क्षपयामासिम / क्षापयाञ्चकृम / क्षापयांचकृम / क्षापयाम्बभूविम / क्षापयांबभूविम / क्षापयामासिम