क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षपयाञ्चक्रे / क्षपयांचक्रे / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्रे / क्षापयांचक्रे / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चक्राते / क्षपयांचक्राते / क्षपयाम्बभूवतुः / क्षपयांबभूवतुः / क्षपयामासतुः / क्षापयाञ्चक्राते / क्षापयांचक्राते / क्षापयाम्बभूवतुः / क्षापयांबभूवतुः / क्षापयामासतुः
क्षपयाञ्चक्रिरे / क्षपयांचक्रिरे / क्षपयाम्बभूवुः / क्षपयांबभूवुः / क्षपयामासुः / क्षापयाञ्चक्रिरे / क्षापयांचक्रिरे / क्षापयाम्बभूवुः / क्षापयांबभूवुः / क्षापयामासुः
मध्यम
क्षपयाञ्चकृषे / क्षपयांचकृषे / क्षपयाम्बभूविथ / क्षपयांबभूविथ / क्षपयामासिथ / क्षापयाञ्चकृषे / क्षापयांचकृषे / क्षापयाम्बभूविथ / क्षापयांबभूविथ / क्षापयामासिथ
क्षपयाञ्चक्राथे / क्षपयांचक्राथे / क्षपयाम्बभूवथुः / क्षपयांबभूवथुः / क्षपयामासथुः / क्षापयाञ्चक्राथे / क्षापयांचक्राथे / क्षापयाम्बभूवथुः / क्षापयांबभूवथुः / क्षापयामासथुः
क्षपयाञ्चकृढ्वे / क्षपयांचकृढ्वे / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चकृढ्वे / क्षापयांचकृढ्वे / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
उत्तम
क्षपयाञ्चक्रे / क्षपयांचक्रे / क्षपयाम्बभूव / क्षपयांबभूव / क्षपयामास / क्षापयाञ्चक्रे / क्षापयांचक्रे / क्षापयाम्बभूव / क्षापयांबभूव / क्षापयामास
क्षपयाञ्चकृवहे / क्षपयांचकृवहे / क्षपयाम्बभूविव / क्षपयांबभूविव / क्षपयामासिव / क्षापयाञ्चकृवहे / क्षापयांचकृवहे / क्षापयाम्बभूविव / क्षापयांबभूविव / क्षापयामासिव
क्षपयाञ्चकृमहे / क्षपयांचकृमहे / क्षपयाम्बभूविम / क्षपयांबभूविम / क्षपयामासिम / क्षापयाञ्चकृमहे / क्षापयांचकृमहे / क्षापयाम्बभूविम / क्षापयांबभूविम / क्षापयामासिम