क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षपयति / क्षापयति
क्षपयतः / क्षापयतः
क्षपयन्ति / क्षापयन्ति
मध्यम
क्षपयसि / क्षापयसि
क्षपयथः / क्षापयथः
क्षपयथ / क्षापयथ
उत्तम
क्षपयामि / क्षापयामि
क्षपयावः / क्षापयावः
क्षपयामः / क्षापयामः