क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्षपयत् / अक्षपयद् / अक्षापयत् / अक्षापयद्
अक्षपयताम् / अक्षापयताम्
अक्षपयन् / अक्षापयन्
मध्यम
अक्षपयः / अक्षापयः
अक्षपयतम् / अक्षापयतम्
अक्षपयत / अक्षापयत
उत्तम
अक्षपयम् / अक्षापयम्
अक्षपयाव / अक्षापयाव
अक्षपयाम / अक्षापयाम