क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षप्यात् / क्षप्याद् / क्षाप्यात् / क्षाप्याद्
क्षप्यास्ताम् / क्षाप्यास्ताम्
क्षप्यासुः / क्षाप्यासुः
मध्यम
क्षप्याः / क्षाप्याः
क्षप्यास्तम् / क्षाप्यास्तम्
क्षप्यास्त / क्षाप्यास्त
उत्तम
क्षप्यासम् / क्षाप्यासम्
क्षप्यास्व / क्षाप्यास्व
क्षप्यास्म / क्षाप्यास्म