क्लिश् धातुरूपाणि - क्लिशूँ विबाधने - क्र्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्लेशिता / क्लेष्टा
क्लेशितारौ / क्लेष्टारौ
क्लेशितारः / क्लेष्टारः
मध्यम
क्लेशितासि / क्लेष्टासि
क्लेशितास्थः / क्लेष्टास्थः
क्लेशितास्थ / क्लेष्टास्थ
उत्तम
क्लेशितास्मि / क्लेष्टास्मि
क्लेशितास्वः / क्लेष्टास्वः
क्लेशितास्मः / क्लेष्टास्मः