क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषति
चिक्लिन्दिषतः
चिक्लिन्दिषन्ति
मध्यम
चिक्लिन्दिषसि
चिक्लिन्दिषथः
चिक्लिन्दिषथ
उत्तम
चिक्लिन्दिषामि
चिक्लिन्दिषावः
चिक्लिन्दिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रतुः / चिक्लिन्दिषांचक्रतुः / चिक्लिन्दिषाम्बभूवतुः / चिक्लिन्दिषांबभूवतुः / चिक्लिन्दिषामासतुः
चिक्लिन्दिषाञ्चक्रुः / चिक्लिन्दिषांचक्रुः / चिक्लिन्दिषाम्बभूवुः / चिक्लिन्दिषांबभूवुः / चिक्लिन्दिषामासुः
मध्यम
चिक्लिन्दिषाञ्चकर्थ / चिक्लिन्दिषांचकर्थ / चिक्लिन्दिषाम्बभूविथ / चिक्लिन्दिषांबभूविथ / चिक्लिन्दिषामासिथ
चिक्लिन्दिषाञ्चक्रथुः / चिक्लिन्दिषांचक्रथुः / चिक्लिन्दिषाम्बभूवथुः / चिक्लिन्दिषांबभूवथुः / चिक्लिन्दिषामासथुः
चिक्लिन्दिषाञ्चक्र / चिक्लिन्दिषांचक्र / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
उत्तम
चिक्लिन्दिषाञ्चकर / चिक्लिन्दिषांचकर / चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चकृव / चिक्लिन्दिषांचकृव / चिक्लिन्दिषाम्बभूविव / चिक्लिन्दिषांबभूविव / चिक्लिन्दिषामासिव
चिक्लिन्दिषाञ्चकृम / चिक्लिन्दिषांचकृम / चिक्लिन्दिषाम्बभूविम / चिक्लिन्दिषांबभूविम / चिक्लिन्दिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिता
चिक्लिन्दिषितारौ
चिक्लिन्दिषितारः
मध्यम
चिक्लिन्दिषितासि
चिक्लिन्दिषितास्थः
चिक्लिन्दिषितास्थ
उत्तम
चिक्लिन्दिषितास्मि
चिक्लिन्दिषितास्वः
चिक्लिन्दिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिष्यति
चिक्लिन्दिषिष्यतः
चिक्लिन्दिषिष्यन्ति
मध्यम
चिक्लिन्दिषिष्यसि
चिक्लिन्दिषिष्यथः
चिक्लिन्दिषिष्यथ
उत्तम
चिक्लिन्दिषिष्यामि
चिक्लिन्दिषिष्यावः
चिक्लिन्दिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिषतु
चिक्लिन्दिषताम्
चिक्लिन्दिषन्तु
मध्यम
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिष
चिक्लिन्दिषतम्
चिक्लिन्दिषत
उत्तम
चिक्लिन्दिषाणि
चिक्लिन्दिषाव
चिक्लिन्दिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषत् / अचिक्लिन्दिषद्
अचिक्लिन्दिषताम्
अचिक्लिन्दिषन्
मध्यम
अचिक्लिन्दिषः
अचिक्लिन्दिषतम्
अचिक्लिन्दिषत
उत्तम
अचिक्लिन्दिषम्
अचिक्लिन्दिषाव
अचिक्लिन्दिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषेत् / चिक्लिन्दिषेद्
चिक्लिन्दिषेताम्
चिक्लिन्दिषेयुः
मध्यम
चिक्लिन्दिषेः
चिक्लिन्दिषेतम्
चिक्लिन्दिषेत
उत्तम
चिक्लिन्दिषेयम्
चिक्लिन्दिषेव
चिक्लिन्दिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिष्यात् / चिक्लिन्दिष्याद्
चिक्लिन्दिष्यास्ताम्
चिक्लिन्दिष्यासुः
मध्यम
चिक्लिन्दिष्याः
चिक्लिन्दिष्यास्तम्
चिक्लिन्दिष्यास्त
उत्तम
चिक्लिन्दिष्यासम्
चिक्लिन्दिष्यास्व
चिक्लिन्दिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषीत् / अचिक्लिन्दिषीद्
अचिक्लिन्दिषिष्टाम्
अचिक्लिन्दिषिषुः
मध्यम
अचिक्लिन्दिषीः
अचिक्लिन्दिषिष्टम्
अचिक्लिन्दिषिष्ट
उत्तम
अचिक्लिन्दिषिषम्
अचिक्लिन्दिषिष्व
अचिक्लिन्दिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषिष्यत् / अचिक्लिन्दिषिष्यद्
अचिक्लिन्दिषिष्यताम्
अचिक्लिन्दिषिष्यन्
मध्यम
अचिक्लिन्दिषिष्यः
अचिक्लिन्दिषिष्यतम्
अचिक्लिन्दिषिष्यत
उत्तम
अचिक्लिन्दिषिष्यम्
अचिक्लिन्दिषिष्याव
अचिक्लिन्दिषिष्याम