क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषाञ्चक्रे / चिक्लन्दिषांचक्रे / चिक्लन्दिषाम्बभूवे / चिक्लन्दिषांबभूवे / चिक्लन्दिषामाहे
चिक्लन्दिषाञ्चक्राते / चिक्लन्दिषांचक्राते / चिक्लन्दिषाम्बभूवाते / चिक्लन्दिषांबभूवाते / चिक्लन्दिषामासाते
चिक्लन्दिषाञ्चक्रिरे / चिक्लन्दिषांचक्रिरे / चिक्लन्दिषाम्बभूविरे / चिक्लन्दिषांबभूविरे / चिक्लन्दिषामासिरे
मध्यम
चिक्लन्दिषाञ्चकृषे / चिक्लन्दिषांचकृषे / चिक्लन्दिषाम्बभूविषे / चिक्लन्दिषांबभूविषे / चिक्लन्दिषामासिषे
चिक्लन्दिषाञ्चक्राथे / चिक्लन्दिषांचक्राथे / चिक्लन्दिषाम्बभूवाथे / चिक्लन्दिषांबभूवाथे / चिक्लन्दिषामासाथे
चिक्लन्दिषाञ्चकृढ्वे / चिक्लन्दिषांचकृढ्वे / चिक्लन्दिषाम्बभूविध्वे / चिक्लन्दिषांबभूविध्वे / चिक्लन्दिषाम्बभूविढ्वे / चिक्लन्दिषांबभूविढ्वे / चिक्लन्दिषामासिध्वे
उत्तम
चिक्लन्दिषाञ्चक्रे / चिक्लन्दिषांचक्रे / चिक्लन्दिषाम्बभूवे / चिक्लन्दिषांबभूवे / चिक्लन्दिषामाहे
चिक्लन्दिषाञ्चकृवहे / चिक्लन्दिषांचकृवहे / चिक्लन्दिषाम्बभूविवहे / चिक्लन्दिषांबभूविवहे / चिक्लन्दिषामासिवहे
चिक्लन्दिषाञ्चकृमहे / चिक्लन्दिषांचकृमहे / चिक्लन्दिषाम्बभूविमहे / चिक्लन्दिषांबभूविमहे / चिक्लन्दिषामासिमहे