क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषति
चिक्लन्दिषतः
चिक्लन्दिषन्ति
मध्यम
चिक्लन्दिषसि
चिक्लन्दिषथः
चिक्लन्दिषथ
उत्तम
चिक्लन्दिषामि
चिक्लन्दिषावः
चिक्लन्दिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषाञ्चकार / चिक्लन्दिषांचकार / चिक्लन्दिषाम्बभूव / चिक्लन्दिषांबभूव / चिक्लन्दिषामास
चिक्लन्दिषाञ्चक्रतुः / चिक्लन्दिषांचक्रतुः / चिक्लन्दिषाम्बभूवतुः / चिक्लन्दिषांबभूवतुः / चिक्लन्दिषामासतुः
चिक्लन्दिषाञ्चक्रुः / चिक्लन्दिषांचक्रुः / चिक्लन्दिषाम्बभूवुः / चिक्लन्दिषांबभूवुः / चिक्लन्दिषामासुः
मध्यम
चिक्लन्दिषाञ्चकर्थ / चिक्लन्दिषांचकर्थ / चिक्लन्दिषाम्बभूविथ / चिक्लन्दिषांबभूविथ / चिक्लन्दिषामासिथ
चिक्लन्दिषाञ्चक्रथुः / चिक्लन्दिषांचक्रथुः / चिक्लन्दिषाम्बभूवथुः / चिक्लन्दिषांबभूवथुः / चिक्लन्दिषामासथुः
चिक्लन्दिषाञ्चक्र / चिक्लन्दिषांचक्र / चिक्लन्दिषाम्बभूव / चिक्लन्दिषांबभूव / चिक्लन्दिषामास
उत्तम
चिक्लन्दिषाञ्चकर / चिक्लन्दिषांचकर / चिक्लन्दिषाञ्चकार / चिक्लन्दिषांचकार / चिक्लन्दिषाम्बभूव / चिक्लन्दिषांबभूव / चिक्लन्दिषामास
चिक्लन्दिषाञ्चकृव / चिक्लन्दिषांचकृव / चिक्लन्दिषाम्बभूविव / चिक्लन्दिषांबभूविव / चिक्लन्दिषामासिव
चिक्लन्दिषाञ्चकृम / चिक्लन्दिषांचकृम / चिक्लन्दिषाम्बभूविम / चिक्लन्दिषांबभूविम / चिक्लन्दिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिता
चिक्लन्दिषितारौ
चिक्लन्दिषितारः
मध्यम
चिक्लन्दिषितासि
चिक्लन्दिषितास्थः
चिक्लन्दिषितास्थ
उत्तम
चिक्लन्दिषितास्मि
चिक्लन्दिषितास्वः
चिक्लन्दिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिष्यति
चिक्लन्दिषिष्यतः
चिक्लन्दिषिष्यन्ति
मध्यम
चिक्लन्दिषिष्यसि
चिक्लन्दिषिष्यथः
चिक्लन्दिषिष्यथ
उत्तम
चिक्लन्दिषिष्यामि
चिक्लन्दिषिष्यावः
चिक्लन्दिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषतात् / चिक्लन्दिषताद् / चिक्लन्दिषतु
चिक्लन्दिषताम्
चिक्लन्दिषन्तु
मध्यम
चिक्लन्दिषतात् / चिक्लन्दिषताद् / चिक्लन्दिष
चिक्लन्दिषतम्
चिक्लन्दिषत
उत्तम
चिक्लन्दिषाणि
चिक्लन्दिषाव
चिक्लन्दिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषत् / अचिक्लन्दिषद्
अचिक्लन्दिषताम्
अचिक्लन्दिषन्
मध्यम
अचिक्लन्दिषः
अचिक्लन्दिषतम्
अचिक्लन्दिषत
उत्तम
अचिक्लन्दिषम्
अचिक्लन्दिषाव
अचिक्लन्दिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषेत् / चिक्लन्दिषेद्
चिक्लन्दिषेताम्
चिक्लन्दिषेयुः
मध्यम
चिक्लन्दिषेः
चिक्लन्दिषेतम्
चिक्लन्दिषेत
उत्तम
चिक्लन्दिषेयम्
चिक्लन्दिषेव
चिक्लन्दिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिष्यात् / चिक्लन्दिष्याद्
चिक्लन्दिष्यास्ताम्
चिक्लन्दिष्यासुः
मध्यम
चिक्लन्दिष्याः
चिक्लन्दिष्यास्तम्
चिक्लन्दिष्यास्त
उत्तम
चिक्लन्दिष्यासम्
चिक्लन्दिष्यास्व
चिक्लन्दिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषीत् / अचिक्लन्दिषीद्
अचिक्लन्दिषिष्टाम्
अचिक्लन्दिषिषुः
मध्यम
अचिक्लन्दिषीः
अचिक्लन्दिषिष्टम्
अचिक्लन्दिषिष्ट
उत्तम
अचिक्लन्दिषिषम्
अचिक्लन्दिषिष्व
अचिक्लन्दिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषिष्यत् / अचिक्लन्दिषिष्यद्
अचिक्लन्दिषिष्यताम्
अचिक्लन्दिषिष्यन्
मध्यम
अचिक्लन्दिषिष्यः
अचिक्लन्दिषिष्यतम्
अचिक्लन्दिषिष्यत
उत्तम
अचिक्लन्दिषिष्यम्
अचिक्लन्दिषिष्याव
अचिक्लन्दिषिष्याम