क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषिष्यत् / अचिक्लन्दिषिष्यद्
अचिक्लन्दिषिष्यताम्
अचिक्लन्दिषिष्यन्
मध्यम
अचिक्लन्दिषिष्यः
अचिक्लन्दिषिष्यतम्
अचिक्लन्दिषिष्यत
उत्तम
अचिक्लन्दिषिष्यम्
अचिक्लन्दिषिष्याव
अचिक्लन्दिषिष्याम