क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिता
चिक्लन्दिषितारौ
चिक्लन्दिषितारः
मध्यम
चिक्लन्दिषितासि
चिक्लन्दिषितास्थः
चिक्लन्दिषितास्थ
उत्तम
चिक्लन्दिषितास्मि
चिक्लन्दिषितास्वः
चिक्लन्दिषितास्मः