क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्लन्दिषीत् / अचिक्लन्दिषीद्
अचिक्लन्दिषिष्टाम्
अचिक्लन्दिषिषुः
मध्यम
अचिक्लन्दिषीः
अचिक्लन्दिषिष्टम्
अचिक्लन्दिषिष्ट
उत्तम
अचिक्लन्दिषिषम्
अचिक्लन्दिषिष्व
अचिक्लन्दिषिष्म