क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषाञ्चकार / चिक्लन्दिषांचकार / चिक्लन्दिषाम्बभूव / चिक्लन्दिषांबभूव / चिक्लन्दिषामास
चिक्लन्दिषाञ्चक्रतुः / चिक्लन्दिषांचक्रतुः / चिक्लन्दिषाम्बभूवतुः / चिक्लन्दिषांबभूवतुः / चिक्लन्दिषामासतुः
चिक्लन्दिषाञ्चक्रुः / चिक्लन्दिषांचक्रुः / चिक्लन्दिषाम्बभूवुः / चिक्लन्दिषांबभूवुः / चिक्लन्दिषामासुः
मध्यम
चिक्लन्दिषाञ्चकर्थ / चिक्लन्दिषांचकर्थ / चिक्लन्दिषाम्बभूविथ / चिक्लन्दिषांबभूविथ / चिक्लन्दिषामासिथ
चिक्लन्दिषाञ्चक्रथुः / चिक्लन्दिषांचक्रथुः / चिक्लन्दिषाम्बभूवथुः / चिक्लन्दिषांबभूवथुः / चिक्लन्दिषामासथुः
चिक्लन्दिषाञ्चक्र / चिक्लन्दिषांचक्र / चिक्लन्दिषाम्बभूव / चिक्लन्दिषांबभूव / चिक्लन्दिषामास
उत्तम
चिक्लन्दिषाञ्चकर / चिक्लन्दिषांचकर / चिक्लन्दिषाञ्चकार / चिक्लन्दिषांचकार / चिक्लन्दिषाम्बभूव / चिक्लन्दिषांबभूव / चिक्लन्दिषामास
चिक्लन्दिषाञ्चकृव / चिक्लन्दिषांचकृव / चिक्लन्दिषाम्बभूविव / चिक्लन्दिषांबभूविव / चिक्लन्दिषामासिव
चिक्लन्दिषाञ्चकृम / चिक्लन्दिषांचकृम / चिक्लन्दिषाम्बभूविम / चिक्लन्दिषांबभूविम / चिक्लन्दिषामासिम