क्रीड् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

क्रीडृँ विहारे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्रीडिता
क्रीडितारौ
क्रीडितारः
मध्यम
क्रीडितासे
क्रीडितासाथे
क्रीडिताध्वे
उत्तम
क्रीडिताहे
क्रीडितास्वहे
क्रीडितास्महे