क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिता
चिक्रन्दयिषितारौ
चिक्रन्दयिषितारः
मध्यम
चिक्रन्दयिषितासे
चिक्रन्दयिषितासाथे
चिक्रन्दयिषिताध्वे
उत्तम
चिक्रन्दयिषिताहे
चिक्रन्दयिषितास्वहे
चिक्रन्दयिषितास्महे