क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूवे / चिक्रन्दयिषांबभूवे / चिक्रन्दयिषामाहे
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवाते / चिक्रन्दयिषांबभूवाते / चिक्रन्दयिषामासाते
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूविरे / चिक्रन्दयिषांबभूविरे / चिक्रन्दयिषामासिरे
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविषे / चिक्रन्दयिषांबभूविषे / चिक्रन्दयिषामासिषे
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवाथे / चिक्रन्दयिषांबभूवाथे / चिक्रन्दयिषामासाथे
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूविध्वे / चिक्रन्दयिषांबभूविध्वे / चिक्रन्दयिषाम्बभूविढ्वे / चिक्रन्दयिषांबभूविढ्वे / चिक्रन्दयिषामासिध्वे
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूवे / चिक्रन्दयिषांबभूवे / चिक्रन्दयिषामाहे
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविवहे / चिक्रन्दयिषांबभूविवहे / चिक्रन्दयिषामासिवहे
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविमहे / चिक्रन्दयिषांबभूविमहे / चिक्रन्दयिषामासिमहे