क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषते
चिक्रन्दयिषेते
चिक्रन्दयिषन्ते
मध्यम
चिक्रन्दयिषसे
चिक्रन्दयिषेथे
चिक्रन्दयिषध्वे
उत्तम
चिक्रन्दयिषे
चिक्रन्दयिषावहे
चिक्रन्दयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिता
चिक्रन्दयिषितारौ
चिक्रन्दयिषितारः
मध्यम
चिक्रन्दयिषितासे
चिक्रन्दयिषितासाथे
चिक्रन्दयिषिताध्वे
उत्तम
चिक्रन्दयिषिताहे
चिक्रन्दयिषितास्वहे
चिक्रन्दयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यते
चिक्रन्दयिषिष्येते
चिक्रन्दयिषिष्यन्ते
मध्यम
चिक्रन्दयिषिष्यसे
चिक्रन्दयिषिष्येथे
चिक्रन्दयिषिष्यध्वे
उत्तम
चिक्रन्दयिषिष्ये
चिक्रन्दयिषिष्यावहे
चिक्रन्दयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषताम्
चिक्रन्दयिषेताम्
चिक्रन्दयिषन्ताम्
मध्यम
चिक्रन्दयिषस्व
चिक्रन्दयिषेथाम्
चिक्रन्दयिषध्वम्
उत्तम
चिक्रन्दयिषै
चिक्रन्दयिषावहै
चिक्रन्दयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषत
अचिक्रन्दयिषेताम्
अचिक्रन्दयिषन्त
मध्यम
अचिक्रन्दयिषथाः
अचिक्रन्दयिषेथाम्
अचिक्रन्दयिषध्वम्
उत्तम
अचिक्रन्दयिषे
अचिक्रन्दयिषावहि
अचिक्रन्दयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषेत
चिक्रन्दयिषेयाताम्
चिक्रन्दयिषेरन्
मध्यम
चिक्रन्दयिषेथाः
चिक्रन्दयिषेयाथाम्
चिक्रन्दयिषेध्वम्
उत्तम
चिक्रन्दयिषेय
चिक्रन्दयिषेवहि
चिक्रन्दयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिषीष्ट
चिक्रन्दयिषिषीयास्ताम्
चिक्रन्दयिषिषीरन्
मध्यम
चिक्रन्दयिषिषीष्ठाः
चिक्रन्दयिषिषीयास्थाम्
चिक्रन्दयिषिषीध्वम्
उत्तम
चिक्रन्दयिषिषीय
चिक्रन्दयिषिषीवहि
चिक्रन्दयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्ट
अचिक्रन्दयिषिषाताम्
अचिक्रन्दयिषिषत
मध्यम
अचिक्रन्दयिषिष्ठाः
अचिक्रन्दयिषिषाथाम्
अचिक्रन्दयिषिढ्वम्
उत्तम
अचिक्रन्दयिषिषि
अचिक्रन्दयिषिष्वहि
अचिक्रन्दयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत
अचिक्रन्दयिषिष्येताम्
अचिक्रन्दयिषिष्यन्त
मध्यम
अचिक्रन्दयिषिष्यथाः
अचिक्रन्दयिषिष्येथाम्
अचिक्रन्दयिषिष्यध्वम्
उत्तम
अचिक्रन्दयिषिष्ये
अचिक्रन्दयिषिष्यावहि
अचिक्रन्दयिषिष्यामहि