क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषेत् / चिक्रन्दयिषेद्
चिक्रन्दयिषेताम्
चिक्रन्दयिषेयुः
मध्यम
चिक्रन्दयिषेः
चिक्रन्दयिषेतम्
चिक्रन्दयिषेत
उत्तम
चिक्रन्दयिषेयम्
चिक्रन्दयिषेव
चिक्रन्दयिषेम