क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषतात् / चिक्रन्दयिषताद् / चिक्रन्दयिषतु
चिक्रन्दयिषताम्
चिक्रन्दयिषन्तु
मध्यम
चिक्रन्दयिषतात् / चिक्रन्दयिषताद् / चिक्रन्दयिष
चिक्रन्दयिषतम्
चिक्रन्दयिषत
उत्तम
चिक्रन्दयिषाणि
चिक्रन्दयिषाव
चिक्रन्दयिषाम