क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यति
चिक्रन्दयिषिष्यतः
चिक्रन्दयिषिष्यन्ति
मध्यम
चिक्रन्दयिषिष्यसि
चिक्रन्दयिषिष्यथः
चिक्रन्दयिषिष्यथ
उत्तम
चिक्रन्दयिषिष्यामि
चिक्रन्दयिषिष्यावः
चिक्रन्दयिषिष्यामः