क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यते
चिक्रन्दयिषिष्येते
चिक्रन्दयिषिष्यन्ते
मध्यम
चिक्रन्दयिषिष्यसे
चिक्रन्दयिषिष्येथे
चिक्रन्दयिषिष्यध्वे
उत्तम
चिक्रन्दयिषिष्ये
चिक्रन्दयिषिष्यावहे
चिक्रन्दयिषिष्यामहे