क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत् / अचिक्रन्दयिषिष्यद्
अचिक्रन्दयिषिष्यताम्
अचिक्रन्दयिषिष्यन्
मध्यम
अचिक्रन्दयिषिष्यः
अचिक्रन्दयिषिष्यतम्
अचिक्रन्दयिषिष्यत
उत्तम
अचिक्रन्दयिषिष्यम्
अचिक्रन्दयिषिष्याव
अचिक्रन्दयिषिष्याम