क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत
अचिक्रन्दयिषिष्येताम्
अचिक्रन्दयिषिष्यन्त
मध्यम
अचिक्रन्दयिषिष्यथाः
अचिक्रन्दयिषिष्येथाम्
अचिक्रन्दयिषिष्यध्वम्
उत्तम
अचिक्रन्दयिषिष्ये
अचिक्रन्दयिषिष्यावहि
अचिक्रन्दयिषिष्यामहि