क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषीत् / अचिक्रन्दयिषीद्
अचिक्रन्दयिषिष्टाम्
अचिक्रन्दयिषिषुः
मध्यम
अचिक्रन्दयिषीः
अचिक्रन्दयिषिष्टम्
अचिक्रन्दयिषिष्ट
उत्तम
अचिक्रन्दयिषिषम्
अचिक्रन्दयिषिष्व
अचिक्रन्दयिषिष्म