क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चकार / चिक्रन्दयिषांचकार / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्रतुः / चिक्रन्दयिषांचक्रतुः / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रुः / चिक्रन्दयिषांचक्रुः / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकर्थ / चिक्रन्दयिषांचकर्थ / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्रथुः / चिक्रन्दयिषांचक्रथुः / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चक्र / चिक्रन्दयिषांचक्र / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चकर / चिक्रन्दयिषांचकर / चिक्रन्दयिषाञ्चकार / चिक्रन्दयिषांचकार / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृव / चिक्रन्दयिषांचकृव / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृम / चिक्रन्दयिषांचकृम / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम